पर्चमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पर्चमानः
पर्चमानौ
पर्चमानाः
सम्बोधन
पर्चमान
पर्चमानौ
पर्चमानाः
द्वितीया
पर्चमानम्
पर्चमानौ
पर्चमानान्
तृतीया
पर्चमानेन
पर्चमानाभ्याम्
पर्चमानैः
चतुर्थी
पर्चमानाय
पर्चमानाभ्याम्
पर्चमानेभ्यः
पञ्चमी
पर्चमानात् / पर्चमानाद्
पर्चमानाभ्याम्
पर्चमानेभ्यः
षष्ठी
पर्चमानस्य
पर्चमानयोः
पर्चमानानाम्
सप्तमी
पर्चमाने
पर्चमानयोः
पर्चमानेषु
 
एक
द्वि
बहु
प्रथमा
पर्चमानः
पर्चमानौ
पर्चमानाः
सम्बोधन
पर्चमान
पर्चमानौ
पर्चमानाः
द्वितीया
पर्चमानम्
पर्चमानौ
पर्चमानान्
तृतीया
पर्चमानेन
पर्चमानाभ्याम्
पर्चमानैः
चतुर्थी
पर्चमानाय
पर्चमानाभ्याम्
पर्चमानेभ्यः
पञ्चमी
पर्चमानात् / पर्चमानाद्
पर्चमानाभ्याम्
पर्चमानेभ्यः
षष्ठी
पर्चमानस्य
पर्चमानयोः
पर्चमानानाम्
सप्तमी
पर्चमाने
पर्चमानयोः
पर्चमानेषु


अन्याः