पर्चनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पर्चनीयः
पर्चनीयौ
पर्चनीयाः
सम्बोधन
पर्चनीय
पर्चनीयौ
पर्चनीयाः
द्वितीया
पर्चनीयम्
पर्चनीयौ
पर्चनीयान्
तृतीया
पर्चनीयेन
पर्चनीयाभ्याम्
पर्चनीयैः
चतुर्थी
पर्चनीयाय
पर्चनीयाभ्याम्
पर्चनीयेभ्यः
पञ्चमी
पर्चनीयात् / पर्चनीयाद्
पर्चनीयाभ्याम्
पर्चनीयेभ्यः
षष्ठी
पर्चनीयस्य
पर्चनीययोः
पर्चनीयानाम्
सप्तमी
पर्चनीये
पर्चनीययोः
पर्चनीयेषु
 
एक
द्वि
बहु
प्रथमा
पर्चनीयः
पर्चनीयौ
पर्चनीयाः
सम्बोधन
पर्चनीय
पर्चनीयौ
पर्चनीयाः
द्वितीया
पर्चनीयम्
पर्चनीयौ
पर्चनीयान्
तृतीया
पर्चनीयेन
पर्चनीयाभ्याम्
पर्चनीयैः
चतुर्थी
पर्चनीयाय
पर्चनीयाभ्याम्
पर्चनीयेभ्यः
पञ्चमी
पर्चनीयात् / पर्चनीयाद्
पर्चनीयाभ्याम्
पर्चनीयेभ्यः
षष्ठी
पर्चनीयस्य
पर्चनीययोः
पर्चनीयानाम्
सप्तमी
पर्चनीये
पर्चनीययोः
पर्चनीयेषु


अन्याः