पर्कटी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पर्कटी
पर्कट्यौ
पर्कट्यः
सम्बोधन
पर्कटि
पर्कट्यौ
पर्कट्यः
द्वितीया
पर्कटीम्
पर्कट्यौ
पर्कटीः
तृतीया
पर्कट्या
पर्कटीभ्याम्
पर्कटीभिः
चतुर्थी
पर्कट्यै
पर्कटीभ्याम्
पर्कटीभ्यः
पञ्चमी
पर्कट्याः
पर्कटीभ्याम्
पर्कटीभ्यः
षष्ठी
पर्कट्याः
पर्कट्योः
पर्कटीनाम्
सप्तमी
पर्कट्याम्
पर्कट्योः
पर्कटीषु
 
एक
द्वि
बहु
प्रथमा
पर्कटी
पर्कट्यौ
पर्कट्यः
सम्बोधन
पर्कटि
पर्कट्यौ
पर्कट्यः
द्वितीया
पर्कटीम्
पर्कट्यौ
पर्कटीः
तृतीया
पर्कट्या
पर्कटीभ्याम्
पर्कटीभिः
चतुर्थी
पर्कट्यै
पर्कटीभ्याम्
पर्कटीभ्यः
पञ्चमी
पर्कट्याः
पर्कटीभ्याम्
पर्कटीभ्यः
षष्ठी
पर्कट्याः
पर्कट्योः
पर्कटीनाम्
सप्तमी
पर्कट्याम्
पर्कट्योः
पर्कटीषु