परीतव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
परीतव्यः
परीतव्यौ
परीतव्याः
सम्बोधन
परीतव्य
परीतव्यौ
परीतव्याः
द्वितीया
परीतव्यम्
परीतव्यौ
परीतव्यान्
तृतीया
परीतव्येन
परीतव्याभ्याम्
परीतव्यैः
चतुर्थी
परीतव्याय
परीतव्याभ्याम्
परीतव्येभ्यः
पञ्चमी
परीतव्यात् / परीतव्याद्
परीतव्याभ्याम्
परीतव्येभ्यः
षष्ठी
परीतव्यस्य
परीतव्ययोः
परीतव्यानाम्
सप्तमी
परीतव्ये
परीतव्ययोः
परीतव्येषु
 
एक
द्वि
बहु
प्रथमा
परीतव्यः
परीतव्यौ
परीतव्याः
सम्बोधन
परीतव्य
परीतव्यौ
परीतव्याः
द्वितीया
परीतव्यम्
परीतव्यौ
परीतव्यान्
तृतीया
परीतव्येन
परीतव्याभ्याम्
परीतव्यैः
चतुर्थी
परीतव्याय
परीतव्याभ्याम्
परीतव्येभ्यः
पञ्चमी
परीतव्यात् / परीतव्याद्
परीतव्याभ्याम्
परीतव्येभ्यः
षष्ठी
परीतव्यस्य
परीतव्ययोः
परीतव्यानाम्
सप्तमी
परीतव्ये
परीतव्ययोः
परीतव्येषु


अन्याः