परम्परा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
परम्परा
परम्परे
परम्पराः
सम्बोधन
परम्परे
परम्परे
परम्पराः
द्वितीया
परम्पराम्
परम्परे
परम्पराः
तृतीया
परम्परया
परम्पराभ्याम्
परम्पराभिः
चतुर्थी
परम्परायै
परम्पराभ्याम्
परम्पराभ्यः
पञ्चमी
परम्परायाः
परम्पराभ्याम्
परम्पराभ्यः
षष्ठी
परम्परायाः
परम्परयोः
परम्पराणाम्
सप्तमी
परम्परायाम्
परम्परयोः
परम्परासु
 
एक
द्वि
बहु
प्रथमा
परम्परा
परम्परे
परम्पराः
सम्बोधन
परम्परे
परम्परे
परम्पराः
द्वितीया
परम्पराम्
परम्परे
परम्पराः
तृतीया
परम्परया
परम्पराभ्याम्
परम्पराभिः
चतुर्थी
परम्परायै
परम्पराभ्याम्
परम्पराभ्यः
पञ्चमी
परम्परायाः
परम्पराभ्याम्
परम्पराभ्यः
षष्ठी
परम्परायाः
परम्परयोः
परम्पराणाम्
सप्तमी
परम्परायाम्
परम्परयोः
परम्परासु


अन्याः