परमचतुर् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
परमचत्वारः
सम्बोधन
परमचत्वारः
द्वितीया
परमचतुरः
तृतीया
परमचतुर्भिः
चतुर्थी
परमचतुर्भ्यः
पञ्चमी
परमचतुर्भ्यः
षष्ठी
परमचतुर्णाम्
सप्तमी
परमचतुर्षु
 
एक
द्वि
बहु
प्रथमा
परमचत्वारः
सम्बोधन
परमचत्वारः
द्वितीया
परमचतुरः
तृतीया
परमचतुर्भिः
चतुर्थी
परमचतुर्भ्यः
पञ्चमी
परमचतुर्भ्यः
षष्ठी
परमचतुर्णाम्
सप्तमी
परमचतुर्षु