परत्व शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
परत्वम्
परत्वे
परत्वानि
सम्बोधन
परत्व
परत्वे
परत्वानि
द्वितीया
परत्वम्
परत्वे
परत्वानि
तृतीया
परत्वेन
परत्वाभ्याम्
परत्वैः
चतुर्थी
परत्वाय
परत्वाभ्याम्
परत्वेभ्यः
पञ्चमी
परत्वात् / परत्वाद्
परत्वाभ्याम्
परत्वेभ्यः
षष्ठी
परत्वस्य
परत्वयोः
परत्वानाम्
सप्तमी
परत्वे
परत्वयोः
परत्वेषु
 
एक
द्वि
बहु
प्रथमा
परत्वम्
परत्वे
परत्वानि
सम्बोधन
परत्व
परत्वे
परत्वानि
द्वितीया
परत्वम्
परत्वे
परत्वानि
तृतीया
परत्वेन
परत्वाभ्याम्
परत्वैः
चतुर्थी
परत्वाय
परत्वाभ्याम्
परत्वेभ्यः
पञ्चमी
परत्वात् / परत्वाद्
परत्वाभ्याम्
परत्वेभ्यः
षष्ठी
परत्वस्य
परत्वयोः
परत्वानाम्
सप्तमी
परत्वे
परत्वयोः
परत्वेषु