पयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पयितव्यः
पयितव्यौ
पयितव्याः
सम्बोधन
पयितव्य
पयितव्यौ
पयितव्याः
द्वितीया
पयितव्यम्
पयितव्यौ
पयितव्यान्
तृतीया
पयितव्येन
पयितव्याभ्याम्
पयितव्यैः
चतुर्थी
पयितव्याय
पयितव्याभ्याम्
पयितव्येभ्यः
पञ्चमी
पयितव्यात् / पयितव्याद्
पयितव्याभ्याम्
पयितव्येभ्यः
षष्ठी
पयितव्यस्य
पयितव्ययोः
पयितव्यानाम्
सप्तमी
पयितव्ये
पयितव्ययोः
पयितव्येषु
 
एक
द्वि
बहु
प्रथमा
पयितव्यः
पयितव्यौ
पयितव्याः
सम्बोधन
पयितव्य
पयितव्यौ
पयितव्याः
द्वितीया
पयितव्यम्
पयितव्यौ
पयितव्यान्
तृतीया
पयितव्येन
पयितव्याभ्याम्
पयितव्यैः
चतुर्थी
पयितव्याय
पयितव्याभ्याम्
पयितव्येभ्यः
पञ्चमी
पयितव्यात् / पयितव्याद्
पयितव्याभ्याम्
पयितव्येभ्यः
षष्ठी
पयितव्यस्य
पयितव्ययोः
पयितव्यानाम्
सप्तमी
पयितव्ये
पयितव्ययोः
पयितव्येषु


अन्याः