पयित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पयितः
पयितौ
पयिताः
सम्बोधन
पयित
पयितौ
पयिताः
द्वितीया
पयितम्
पयितौ
पयितान्
तृतीया
पयितेन
पयिताभ्याम्
पयितैः
चतुर्थी
पयिताय
पयिताभ्याम्
पयितेभ्यः
पञ्चमी
पयितात् / पयिताद्
पयिताभ्याम्
पयितेभ्यः
षष्ठी
पयितस्य
पयितयोः
पयितानाम्
सप्तमी
पयिते
पयितयोः
पयितेषु
 
एक
द्वि
बहु
प्रथमा
पयितः
पयितौ
पयिताः
सम्बोधन
पयित
पयितौ
पयिताः
द्वितीया
पयितम्
पयितौ
पयितान्
तृतीया
पयितेन
पयिताभ्याम्
पयितैः
चतुर्थी
पयिताय
पयिताभ्याम्
पयितेभ्यः
पञ्चमी
पयितात् / पयिताद्
पयिताभ्याम्
पयितेभ्यः
षष्ठी
पयितस्य
पयितयोः
पयितानाम्
सप्तमी
पयिते
पयितयोः
पयितेषु


अन्याः