पयनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पयनीयः
पयनीयौ
पयनीयाः
सम्बोधन
पयनीय
पयनीयौ
पयनीयाः
द्वितीया
पयनीयम्
पयनीयौ
पयनीयान्
तृतीया
पयनीयेन
पयनीयाभ्याम्
पयनीयैः
चतुर्थी
पयनीयाय
पयनीयाभ्याम्
पयनीयेभ्यः
पञ्चमी
पयनीयात् / पयनीयाद्
पयनीयाभ्याम्
पयनीयेभ्यः
षष्ठी
पयनीयस्य
पयनीययोः
पयनीयानाम्
सप्तमी
पयनीये
पयनीययोः
पयनीयेषु
 
एक
द्वि
बहु
प्रथमा
पयनीयः
पयनीयौ
पयनीयाः
सम्बोधन
पयनीय
पयनीयौ
पयनीयाः
द्वितीया
पयनीयम्
पयनीयौ
पयनीयान्
तृतीया
पयनीयेन
पयनीयाभ्याम्
पयनीयैः
चतुर्थी
पयनीयाय
पयनीयाभ्याम्
पयनीयेभ्यः
पञ्चमी
पयनीयात् / पयनीयाद्
पयनीयाभ्याम्
पयनीयेभ्यः
षष्ठी
पयनीयस्य
पयनीययोः
पयनीयानाम्
सप्तमी
पयनीये
पयनीययोः
पयनीयेषु


अन्याः