पन्थितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पन्थितव्यः
पन्थितव्यौ
पन्थितव्याः
सम्बोधन
पन्थितव्य
पन्थितव्यौ
पन्थितव्याः
द्वितीया
पन्थितव्यम्
पन्थितव्यौ
पन्थितव्यान्
तृतीया
पन्थितव्येन
पन्थितव्याभ्याम्
पन्थितव्यैः
चतुर्थी
पन्थितव्याय
पन्थितव्याभ्याम्
पन्थितव्येभ्यः
पञ्चमी
पन्थितव्यात् / पन्थितव्याद्
पन्थितव्याभ्याम्
पन्थितव्येभ्यः
षष्ठी
पन्थितव्यस्य
पन्थितव्ययोः
पन्थितव्यानाम्
सप्तमी
पन्थितव्ये
पन्थितव्ययोः
पन्थितव्येषु
 
एक
द्वि
बहु
प्रथमा
पन्थितव्यः
पन्थितव्यौ
पन्थितव्याः
सम्बोधन
पन्थितव्य
पन्थितव्यौ
पन्थितव्याः
द्वितीया
पन्थितव्यम्
पन्थितव्यौ
पन्थितव्यान्
तृतीया
पन्थितव्येन
पन्थितव्याभ्याम्
पन्थितव्यैः
चतुर्थी
पन्थितव्याय
पन्थितव्याभ्याम्
पन्थितव्येभ्यः
पञ्चमी
पन्थितव्यात् / पन्थितव्याद्
पन्थितव्याभ्याम्
पन्थितव्येभ्यः
षष्ठी
पन्थितव्यस्य
पन्थितव्ययोः
पन्थितव्यानाम्
सप्तमी
पन्थितव्ये
पन्थितव्ययोः
पन्थितव्येषु


अन्याः