पन्थित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पन्थितः
पन्थितौ
पन्थिताः
सम्बोधन
पन्थित
पन्थितौ
पन्थिताः
द्वितीया
पन्थितम्
पन्थितौ
पन्थितान्
तृतीया
पन्थितेन
पन्थिताभ्याम्
पन्थितैः
चतुर्थी
पन्थिताय
पन्थिताभ्याम्
पन्थितेभ्यः
पञ्चमी
पन्थितात् / पन्थिताद्
पन्थिताभ्याम्
पन्थितेभ्यः
षष्ठी
पन्थितस्य
पन्थितयोः
पन्थितानाम्
सप्तमी
पन्थिते
पन्थितयोः
पन्थितेषु
 
एक
द्वि
बहु
प्रथमा
पन्थितः
पन्थितौ
पन्थिताः
सम्बोधन
पन्थित
पन्थितौ
पन्थिताः
द्वितीया
पन्थितम्
पन्थितौ
पन्थितान्
तृतीया
पन्थितेन
पन्थिताभ्याम्
पन्थितैः
चतुर्थी
पन्थिताय
पन्थिताभ्याम्
पन्थितेभ्यः
पञ्चमी
पन्थितात् / पन्थिताद्
पन्थिताभ्याम्
पन्थितेभ्यः
षष्ठी
पन्थितस्य
पन्थितयोः
पन्थितानाम्
सप्तमी
पन्थिते
पन्थितयोः
पन्थितेषु


अन्याः