पन्थयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पन्थयितव्यः
पन्थयितव्यौ
पन्थयितव्याः
सम्बोधन
पन्थयितव्य
पन्थयितव्यौ
पन्थयितव्याः
द्वितीया
पन्थयितव्यम्
पन्थयितव्यौ
पन्थयितव्यान्
तृतीया
पन्थयितव्येन
पन्थयितव्याभ्याम्
पन्थयितव्यैः
चतुर्थी
पन्थयितव्याय
पन्थयितव्याभ्याम्
पन्थयितव्येभ्यः
पञ्चमी
पन्थयितव्यात् / पन्थयितव्याद्
पन्थयितव्याभ्याम्
पन्थयितव्येभ्यः
षष्ठी
पन्थयितव्यस्य
पन्थयितव्ययोः
पन्थयितव्यानाम्
सप्तमी
पन्थयितव्ये
पन्थयितव्ययोः
पन्थयितव्येषु
 
एक
द्वि
बहु
प्रथमा
पन्थयितव्यः
पन्थयितव्यौ
पन्थयितव्याः
सम्बोधन
पन्थयितव्य
पन्थयितव्यौ
पन्थयितव्याः
द्वितीया
पन्थयितव्यम्
पन्थयितव्यौ
पन्थयितव्यान्
तृतीया
पन्थयितव्येन
पन्थयितव्याभ्याम्
पन्थयितव्यैः
चतुर्थी
पन्थयितव्याय
पन्थयितव्याभ्याम्
पन्थयितव्येभ्यः
पञ्चमी
पन्थयितव्यात् / पन्थयितव्याद्
पन्थयितव्याभ्याम्
पन्थयितव्येभ्यः
षष्ठी
पन्थयितव्यस्य
पन्थयितव्ययोः
पन्थयितव्यानाम्
सप्तमी
पन्थयितव्ये
पन्थयितव्ययोः
पन्थयितव्येषु


अन्याः