पन्थनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पन्थनीयः
पन्थनीयौ
पन्थनीयाः
सम्बोधन
पन्थनीय
पन्थनीयौ
पन्थनीयाः
द्वितीया
पन्थनीयम्
पन्थनीयौ
पन्थनीयान्
तृतीया
पन्थनीयेन
पन्थनीयाभ्याम्
पन्थनीयैः
चतुर्थी
पन्थनीयाय
पन्थनीयाभ्याम्
पन्थनीयेभ्यः
पञ्चमी
पन्थनीयात् / पन्थनीयाद्
पन्थनीयाभ्याम्
पन्थनीयेभ्यः
षष्ठी
पन्थनीयस्य
पन्थनीययोः
पन्थनीयानाम्
सप्तमी
पन्थनीये
पन्थनीययोः
पन्थनीयेषु
 
एक
द्वि
बहु
प्रथमा
पन्थनीयः
पन्थनीयौ
पन्थनीयाः
सम्बोधन
पन्थनीय
पन्थनीयौ
पन्थनीयाः
द्वितीया
पन्थनीयम्
पन्थनीयौ
पन्थनीयान्
तृतीया
पन्थनीयेन
पन्थनीयाभ्याम्
पन्थनीयैः
चतुर्थी
पन्थनीयाय
पन्थनीयाभ्याम्
पन्थनीयेभ्यः
पञ्चमी
पन्थनीयात् / पन्थनीयाद्
पन्थनीयाभ्याम्
पन्थनीयेभ्यः
षष्ठी
पन्थनीयस्य
पन्थनीययोः
पन्थनीयानाम्
सप्तमी
पन्थनीये
पन्थनीययोः
पन्थनीयेषु


अन्याः