पनायित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पनायितः
पनायितौ
पनायिताः
सम्बोधन
पनायित
पनायितौ
पनायिताः
द्वितीया
पनायितम्
पनायितौ
पनायितान्
तृतीया
पनायितेन
पनायिताभ्याम्
पनायितैः
चतुर्थी
पनायिताय
पनायिताभ्याम्
पनायितेभ्यः
पञ्चमी
पनायितात् / पनायिताद्
पनायिताभ्याम्
पनायितेभ्यः
षष्ठी
पनायितस्य
पनायितयोः
पनायितानाम्
सप्तमी
पनायिते
पनायितयोः
पनायितेषु
 
एक
द्वि
बहु
प्रथमा
पनायितः
पनायितौ
पनायिताः
सम्बोधन
पनायित
पनायितौ
पनायिताः
द्वितीया
पनायितम्
पनायितौ
पनायितान्
तृतीया
पनायितेन
पनायिताभ्याम्
पनायितैः
चतुर्थी
पनायिताय
पनायिताभ्याम्
पनायितेभ्यः
पञ्चमी
पनायितात् / पनायिताद्
पनायिताभ्याम्
पनायितेभ्यः
षष्ठी
पनायितस्य
पनायितयोः
पनायितानाम्
सप्तमी
पनायिते
पनायितयोः
पनायितेषु


अन्याः