पनायमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पनायमानः
पनायमानौ
पनायमानाः
सम्बोधन
पनायमान
पनायमानौ
पनायमानाः
द्वितीया
पनायमानम्
पनायमानौ
पनायमानान्
तृतीया
पनायमानेन
पनायमानाभ्याम्
पनायमानैः
चतुर्थी
पनायमानाय
पनायमानाभ्याम्
पनायमानेभ्यः
पञ्चमी
पनायमानात् / पनायमानाद्
पनायमानाभ्याम्
पनायमानेभ्यः
षष्ठी
पनायमानस्य
पनायमानयोः
पनायमानानाम्
सप्तमी
पनायमाने
पनायमानयोः
पनायमानेषु
 
एक
द्वि
बहु
प्रथमा
पनायमानः
पनायमानौ
पनायमानाः
सम्बोधन
पनायमान
पनायमानौ
पनायमानाः
द्वितीया
पनायमानम्
पनायमानौ
पनायमानान्
तृतीया
पनायमानेन
पनायमानाभ्याम्
पनायमानैः
चतुर्थी
पनायमानाय
पनायमानाभ्याम्
पनायमानेभ्यः
पञ्चमी
पनायमानात् / पनायमानाद्
पनायमानाभ्याम्
पनायमानेभ्यः
षष्ठी
पनायमानस्य
पनायमानयोः
पनायमानानाम्
सप्तमी
पनायमाने
पनायमानयोः
पनायमानेषु


अन्याः