पद्यमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पद्यमानः
पद्यमानौ
पद्यमानाः
सम्बोधन
पद्यमान
पद्यमानौ
पद्यमानाः
द्वितीया
पद्यमानम्
पद्यमानौ
पद्यमानान्
तृतीया
पद्यमानेन
पद्यमानाभ्याम्
पद्यमानैः
चतुर्थी
पद्यमानाय
पद्यमानाभ्याम्
पद्यमानेभ्यः
पञ्चमी
पद्यमानात् / पद्यमानाद्
पद्यमानाभ्याम्
पद्यमानेभ्यः
षष्ठी
पद्यमानस्य
पद्यमानयोः
पद्यमानानाम्
सप्तमी
पद्यमाने
पद्यमानयोः
पद्यमानेषु
 
एक
द्वि
बहु
प्रथमा
पद्यमानः
पद्यमानौ
पद्यमानाः
सम्बोधन
पद्यमान
पद्यमानौ
पद्यमानाः
द्वितीया
पद्यमानम्
पद्यमानौ
पद्यमानान्
तृतीया
पद्यमानेन
पद्यमानाभ्याम्
पद्यमानैः
चतुर्थी
पद्यमानाय
पद्यमानाभ्याम्
पद्यमानेभ्यः
पञ्चमी
पद्यमानात् / पद्यमानाद्
पद्यमानाभ्याम्
पद्यमानेभ्यः
षष्ठी
पद्यमानस्य
पद्यमानयोः
पद्यमानानाम्
सप्तमी
पद्यमाने
पद्यमानयोः
पद्यमानेषु


अन्याः