पदित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पदितः
पदितौ
पदिताः
सम्बोधन
पदित
पदितौ
पदिताः
द्वितीया
पदितम्
पदितौ
पदितान्
तृतीया
पदितेन
पदिताभ्याम्
पदितैः
चतुर्थी
पदिताय
पदिताभ्याम्
पदितेभ्यः
पञ्चमी
पदितात् / पदिताद्
पदिताभ्याम्
पदितेभ्यः
षष्ठी
पदितस्य
पदितयोः
पदितानाम्
सप्तमी
पदिते
पदितयोः
पदितेषु
 
एक
द्वि
बहु
प्रथमा
पदितः
पदितौ
पदिताः
सम्बोधन
पदित
पदितौ
पदिताः
द्वितीया
पदितम्
पदितौ
पदितान्
तृतीया
पदितेन
पदिताभ्याम्
पदितैः
चतुर्थी
पदिताय
पदिताभ्याम्
पदितेभ्यः
पञ्चमी
पदितात् / पदिताद्
पदिताभ्याम्
पदितेभ्यः
षष्ठी
पदितस्य
पदितयोः
पदितानाम्
सप्तमी
पदिते
पदितयोः
पदितेषु


अन्याः