पथ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पथः
पथौ
पथाः
सम्बोधन
पथ
पथौ
पथाः
द्वितीया
पथम्
पथौ
पथान्
तृतीया
पथेन
पथाभ्याम्
पथैः
चतुर्थी
पथाय
पथाभ्याम्
पथेभ्यः
पञ्चमी
पथात् / पथाद्
पथाभ्याम्
पथेभ्यः
षष्ठी
पथस्य
पथयोः
पथानाम्
सप्तमी
पथे
पथयोः
पथेषु
 
एक
द्वि
बहु
प्रथमा
पथः
पथौ
पथाः
सम्बोधन
पथ
पथौ
पथाः
द्वितीया
पथम्
पथौ
पथान्
तृतीया
पथेन
पथाभ्याम्
पथैः
चतुर्थी
पथाय
पथाभ्याम्
पथेभ्यः
पञ्चमी
पथात् / पथाद्
पथाभ्याम्
पथेभ्यः
षष्ठी
पथस्य
पथयोः
पथानाम्
सप्तमी
पथे
पथयोः
पथेषु


अन्याः