पतितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पतितव्यः
पतितव्यौ
पतितव्याः
सम्बोधन
पतितव्य
पतितव्यौ
पतितव्याः
द्वितीया
पतितव्यम्
पतितव्यौ
पतितव्यान्
तृतीया
पतितव्येन
पतितव्याभ्याम्
पतितव्यैः
चतुर्थी
पतितव्याय
पतितव्याभ्याम्
पतितव्येभ्यः
पञ्चमी
पतितव्यात् / पतितव्याद्
पतितव्याभ्याम्
पतितव्येभ्यः
षष्ठी
पतितव्यस्य
पतितव्ययोः
पतितव्यानाम्
सप्तमी
पतितव्ये
पतितव्ययोः
पतितव्येषु
 
एक
द्वि
बहु
प्रथमा
पतितव्यः
पतितव्यौ
पतितव्याः
सम्बोधन
पतितव्य
पतितव्यौ
पतितव्याः
द्वितीया
पतितव्यम्
पतितव्यौ
पतितव्यान्
तृतीया
पतितव्येन
पतितव्याभ्याम्
पतितव्यैः
चतुर्थी
पतितव्याय
पतितव्याभ्याम्
पतितव्येभ्यः
पञ्चमी
पतितव्यात् / पतितव्याद्
पतितव्याभ्याम्
पतितव्येभ्यः
षष्ठी
पतितव्यस्य
पतितव्ययोः
पतितव्यानाम्
सप्तमी
पतितव्ये
पतितव्ययोः
पतितव्येषु


अन्याः