पतित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पतितः
पतितौ
पतिताः
सम्बोधन
पतित
पतितौ
पतिताः
द्वितीया
पतितम्
पतितौ
पतितान्
तृतीया
पतितेन
पतिताभ्याम्
पतितैः
चतुर्थी
पतिताय
पतिताभ्याम्
पतितेभ्यः
पञ्चमी
पतितात् / पतिताद्
पतिताभ्याम्
पतितेभ्यः
षष्ठी
पतितस्य
पतितयोः
पतितानाम्
सप्तमी
पतिते
पतितयोः
पतितेषु
 
एक
द्वि
बहु
प्रथमा
पतितः
पतितौ
पतिताः
सम्बोधन
पतित
पतितौ
पतिताः
द्वितीया
पतितम्
पतितौ
पतितान्
तृतीया
पतितेन
पतिताभ्याम्
पतितैः
चतुर्थी
पतिताय
पतिताभ्याम्
पतितेभ्यः
पञ्चमी
पतितात् / पतिताद्
पतिताभ्याम्
पतितेभ्यः
षष्ठी
पतितस्य
पतितयोः
पतितानाम्
सप्तमी
पतिते
पतितयोः
पतितेषु


अन्याः