पतयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पतयितव्यः
पतयितव्यौ
पतयितव्याः
सम्बोधन
पतयितव्य
पतयितव्यौ
पतयितव्याः
द्वितीया
पतयितव्यम्
पतयितव्यौ
पतयितव्यान्
तृतीया
पतयितव्येन
पतयितव्याभ्याम्
पतयितव्यैः
चतुर्थी
पतयितव्याय
पतयितव्याभ्याम्
पतयितव्येभ्यः
पञ्चमी
पतयितव्यात् / पतयितव्याद्
पतयितव्याभ्याम्
पतयितव्येभ्यः
षष्ठी
पतयितव्यस्य
पतयितव्ययोः
पतयितव्यानाम्
सप्तमी
पतयितव्ये
पतयितव्ययोः
पतयितव्येषु
 
एक
द्वि
बहु
प्रथमा
पतयितव्यः
पतयितव्यौ
पतयितव्याः
सम्बोधन
पतयितव्य
पतयितव्यौ
पतयितव्याः
द्वितीया
पतयितव्यम्
पतयितव्यौ
पतयितव्यान्
तृतीया
पतयितव्येन
पतयितव्याभ्याम्
पतयितव्यैः
चतुर्थी
पतयितव्याय
पतयितव्याभ्याम्
पतयितव्येभ्यः
पञ्चमी
पतयितव्यात् / पतयितव्याद्
पतयितव्याभ्याम्
पतयितव्येभ्यः
षष्ठी
पतयितव्यस्य
पतयितव्ययोः
पतयितव्यानाम्
सप्तमी
पतयितव्ये
पतयितव्ययोः
पतयितव्येषु


अन्याः