पण्डितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पण्डितव्यः
पण्डितव्यौ
पण्डितव्याः
सम्बोधन
पण्डितव्य
पण्डितव्यौ
पण्डितव्याः
द्वितीया
पण्डितव्यम्
पण्डितव्यौ
पण्डितव्यान्
तृतीया
पण्डितव्येन
पण्डितव्याभ्याम्
पण्डितव्यैः
चतुर्थी
पण्डितव्याय
पण्डितव्याभ्याम्
पण्डितव्येभ्यः
पञ्चमी
पण्डितव्यात् / पण्डितव्याद्
पण्डितव्याभ्याम्
पण्डितव्येभ्यः
षष्ठी
पण्डितव्यस्य
पण्डितव्ययोः
पण्डितव्यानाम्
सप्तमी
पण्डितव्ये
पण्डितव्ययोः
पण्डितव्येषु
 
एक
द्वि
बहु
प्रथमा
पण्डितव्यः
पण्डितव्यौ
पण्डितव्याः
सम्बोधन
पण्डितव्य
पण्डितव्यौ
पण्डितव्याः
द्वितीया
पण्डितव्यम्
पण्डितव्यौ
पण्डितव्यान्
तृतीया
पण्डितव्येन
पण्डितव्याभ्याम्
पण्डितव्यैः
चतुर्थी
पण्डितव्याय
पण्डितव्याभ्याम्
पण्डितव्येभ्यः
पञ्चमी
पण्डितव्यात् / पण्डितव्याद्
पण्डितव्याभ्याम्
पण्डितव्येभ्यः
षष्ठी
पण्डितव्यस्य
पण्डितव्ययोः
पण्डितव्यानाम्
सप्तमी
पण्डितव्ये
पण्डितव्ययोः
पण्डितव्येषु


अन्याः