पण्डित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पण्डितः
पण्डितौ
पण्डिताः
सम्बोधन
पण्डित
पण्डितौ
पण्डिताः
द्वितीया
पण्डितम्
पण्डितौ
पण्डितान्
तृतीया
पण्डितेन
पण्डिताभ्याम्
पण्डितैः
चतुर्थी
पण्डिताय
पण्डिताभ्याम्
पण्डितेभ्यः
पञ्चमी
पण्डितात् / पण्डिताद्
पण्डिताभ्याम्
पण्डितेभ्यः
षष्ठी
पण्डितस्य
पण्डितयोः
पण्डितानाम्
सप्तमी
पण्डिते
पण्डितयोः
पण्डितेषु
 
एक
द्वि
बहु
प्रथमा
पण्डितः
पण्डितौ
पण्डिताः
सम्बोधन
पण्डित
पण्डितौ
पण्डिताः
द्वितीया
पण्डितम्
पण्डितौ
पण्डितान्
तृतीया
पण्डितेन
पण्डिताभ्याम्
पण्डितैः
चतुर्थी
पण्डिताय
पण्डिताभ्याम्
पण्डितेभ्यः
पञ्चमी
पण्डितात् / पण्डिताद्
पण्डिताभ्याम्
पण्डितेभ्यः
षष्ठी
पण्डितस्य
पण्डितयोः
पण्डितानाम्
सप्तमी
पण्डिते
पण्डितयोः
पण्डितेषु


अन्याः