पण्डयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पण्डयितव्यः
पण्डयितव्यौ
पण्डयितव्याः
सम्बोधन
पण्डयितव्य
पण्डयितव्यौ
पण्डयितव्याः
द्वितीया
पण्डयितव्यम्
पण्डयितव्यौ
पण्डयितव्यान्
तृतीया
पण्डयितव्येन
पण्डयितव्याभ्याम्
पण्डयितव्यैः
चतुर्थी
पण्डयितव्याय
पण्डयितव्याभ्याम्
पण्डयितव्येभ्यः
पञ्चमी
पण्डयितव्यात् / पण्डयितव्याद्
पण्डयितव्याभ्याम्
पण्डयितव्येभ्यः
षष्ठी
पण्डयितव्यस्य
पण्डयितव्ययोः
पण्डयितव्यानाम्
सप्तमी
पण्डयितव्ये
पण्डयितव्ययोः
पण्डयितव्येषु
 
एक
द्वि
बहु
प्रथमा
पण्डयितव्यः
पण्डयितव्यौ
पण्डयितव्याः
सम्बोधन
पण्डयितव्य
पण्डयितव्यौ
पण्डयितव्याः
द्वितीया
पण्डयितव्यम्
पण्डयितव्यौ
पण्डयितव्यान्
तृतीया
पण्डयितव्येन
पण्डयितव्याभ्याम्
पण्डयितव्यैः
चतुर्थी
पण्डयितव्याय
पण्डयितव्याभ्याम्
पण्डयितव्येभ्यः
पञ्चमी
पण्डयितव्यात् / पण्डयितव्याद्
पण्डयितव्याभ्याम्
पण्डयितव्येभ्यः
षष्ठी
पण्डयितव्यस्य
पण्डयितव्ययोः
पण्डयितव्यानाम्
सप्तमी
पण्डयितव्ये
पण्डयितव्ययोः
पण्डयितव्येषु


अन्याः