पण्डनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पण्डनीयः
पण्डनीयौ
पण्डनीयाः
सम्बोधन
पण्डनीय
पण्डनीयौ
पण्डनीयाः
द्वितीया
पण्डनीयम्
पण्डनीयौ
पण्डनीयान्
तृतीया
पण्डनीयेन
पण्डनीयाभ्याम्
पण्डनीयैः
चतुर्थी
पण्डनीयाय
पण्डनीयाभ्याम्
पण्डनीयेभ्यः
पञ्चमी
पण्डनीयात् / पण्डनीयाद्
पण्डनीयाभ्याम्
पण्डनीयेभ्यः
षष्ठी
पण्डनीयस्य
पण्डनीययोः
पण्डनीयानाम्
सप्तमी
पण्डनीये
पण्डनीययोः
पण्डनीयेषु
 
एक
द्वि
बहु
प्रथमा
पण्डनीयः
पण्डनीयौ
पण्डनीयाः
सम्बोधन
पण्डनीय
पण्डनीयौ
पण्डनीयाः
द्वितीया
पण्डनीयम्
पण्डनीयौ
पण्डनीयान्
तृतीया
पण्डनीयेन
पण्डनीयाभ्याम्
पण्डनीयैः
चतुर्थी
पण्डनीयाय
पण्डनीयाभ्याम्
पण्डनीयेभ्यः
पञ्चमी
पण्डनीयात् / पण्डनीयाद्
पण्डनीयाभ्याम्
पण्डनीयेभ्यः
षष्ठी
पण्डनीयस्य
पण्डनीययोः
पण्डनीयानाम्
सप्तमी
पण्डनीये
पण्डनीययोः
पण्डनीयेषु


अन्याः