पण्डक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पण्डकः
पण्डकौ
पण्डकाः
सम्बोधन
पण्डक
पण्डकौ
पण्डकाः
द्वितीया
पण्डकम्
पण्डकौ
पण्डकान्
तृतीया
पण्डकेन
पण्डकाभ्याम्
पण्डकैः
चतुर्थी
पण्डकाय
पण्डकाभ्याम्
पण्डकेभ्यः
पञ्चमी
पण्डकात् / पण्डकाद्
पण्डकाभ्याम्
पण्डकेभ्यः
षष्ठी
पण्डकस्य
पण्डकयोः
पण्डकानाम्
सप्तमी
पण्डके
पण्डकयोः
पण्डकेषु
 
एक
द्वि
बहु
प्रथमा
पण्डकः
पण्डकौ
पण्डकाः
सम्बोधन
पण्डक
पण्डकौ
पण्डकाः
द्वितीया
पण्डकम्
पण्डकौ
पण्डकान्
तृतीया
पण्डकेन
पण्डकाभ्याम्
पण्डकैः
चतुर्थी
पण्डकाय
पण्डकाभ्याम्
पण्डकेभ्यः
पञ्चमी
पण्डकात् / पण्डकाद्
पण्डकाभ्याम्
पण्डकेभ्यः
षष्ठी
पण्डकस्य
पण्डकयोः
पण्डकानाम्
सप्तमी
पण्डके
पण्डकयोः
पण्डकेषु


अन्याः