पणायितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पणायितव्यः
पणायितव्यौ
पणायितव्याः
सम्बोधन
पणायितव्य
पणायितव्यौ
पणायितव्याः
द्वितीया
पणायितव्यम्
पणायितव्यौ
पणायितव्यान्
तृतीया
पणायितव्येन
पणायितव्याभ्याम्
पणायितव्यैः
चतुर्थी
पणायितव्याय
पणायितव्याभ्याम्
पणायितव्येभ्यः
पञ्चमी
पणायितव्यात् / पणायितव्याद्
पणायितव्याभ्याम्
पणायितव्येभ्यः
षष्ठी
पणायितव्यस्य
पणायितव्ययोः
पणायितव्यानाम्
सप्तमी
पणायितव्ये
पणायितव्ययोः
पणायितव्येषु
 
एक
द्वि
बहु
प्रथमा
पणायितव्यः
पणायितव्यौ
पणायितव्याः
सम्बोधन
पणायितव्य
पणायितव्यौ
पणायितव्याः
द्वितीया
पणायितव्यम्
पणायितव्यौ
पणायितव्यान्
तृतीया
पणायितव्येन
पणायितव्याभ्याम्
पणायितव्यैः
चतुर्थी
पणायितव्याय
पणायितव्याभ्याम्
पणायितव्येभ्यः
पञ्चमी
पणायितव्यात् / पणायितव्याद्
पणायितव्याभ्याम्
पणायितव्येभ्यः
षष्ठी
पणायितव्यस्य
पणायितव्ययोः
पणायितव्यानाम्
सप्तमी
पणायितव्ये
पणायितव्ययोः
पणायितव्येषु


अन्याः