पणायमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पणायमानः
पणायमानौ
पणायमानाः
सम्बोधन
पणायमान
पणायमानौ
पणायमानाः
द्वितीया
पणायमानम्
पणायमानौ
पणायमानान्
तृतीया
पणायमानेन
पणायमानाभ्याम्
पणायमानैः
चतुर्थी
पणायमानाय
पणायमानाभ्याम्
पणायमानेभ्यः
पञ्चमी
पणायमानात् / पणायमानाद्
पणायमानाभ्याम्
पणायमानेभ्यः
षष्ठी
पणायमानस्य
पणायमानयोः
पणायमानानाम्
सप्तमी
पणायमाने
पणायमानयोः
पणायमानेषु
 
एक
द्वि
बहु
प्रथमा
पणायमानः
पणायमानौ
पणायमानाः
सम्बोधन
पणायमान
पणायमानौ
पणायमानाः
द्वितीया
पणायमानम्
पणायमानौ
पणायमानान्
तृतीया
पणायमानेन
पणायमानाभ्याम्
पणायमानैः
चतुर्थी
पणायमानाय
पणायमानाभ्याम्
पणायमानेभ्यः
पञ्चमी
पणायमानात् / पणायमानाद्
पणायमानाभ्याम्
पणायमानेभ्यः
षष्ठी
पणायमानस्य
पणायमानयोः
पणायमानानाम्
सप्तमी
पणायमाने
पणायमानयोः
पणायमानेषु


अन्याः