पठितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पठितव्यः
पठितव्यौ
पठितव्याः
सम्बोधन
पठितव्य
पठितव्यौ
पठितव्याः
द्वितीया
पठितव्यम्
पठितव्यौ
पठितव्यान्
तृतीया
पठितव्येन
पठितव्याभ्याम्
पठितव्यैः
चतुर्थी
पठितव्याय
पठितव्याभ्याम्
पठितव्येभ्यः
पञ्चमी
पठितव्यात् / पठितव्याद्
पठितव्याभ्याम्
पठितव्येभ्यः
षष्ठी
पठितव्यस्य
पठितव्ययोः
पठितव्यानाम्
सप्तमी
पठितव्ये
पठितव्ययोः
पठितव्येषु
 
एक
द्वि
बहु
प्रथमा
पठितव्यः
पठितव्यौ
पठितव्याः
सम्बोधन
पठितव्य
पठितव्यौ
पठितव्याः
द्वितीया
पठितव्यम्
पठितव्यौ
पठितव्यान्
तृतीया
पठितव्येन
पठितव्याभ्याम्
पठितव्यैः
चतुर्थी
पठितव्याय
पठितव्याभ्याम्
पठितव्येभ्यः
पञ्चमी
पठितव्यात् / पठितव्याद्
पठितव्याभ्याम्
पठितव्येभ्यः
षष्ठी
पठितव्यस्य
पठितव्ययोः
पठितव्यानाम्
सप्तमी
पठितव्ये
पठितव्ययोः
पठितव्येषु


अन्याः