पठितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पठितवत् / पठितवद्
पठितवती
पठितवन्ति
सम्बोधन
पठितवत् / पठितवद्
पठितवती
पठितवन्ति
द्वितीया
पठितवत् / पठितवद्
पठितवती
पठितवन्ति
तृतीया
पठितवता
पठितवद्भ्याम्
पठितवद्भिः
चतुर्थी
पठितवते
पठितवद्भ्याम्
पठितवद्भ्यः
पञ्चमी
पठितवतः
पठितवद्भ्याम्
पठितवद्भ्यः
षष्ठी
पठितवतः
पठितवतोः
पठितवताम्
सप्तमी
पठितवति
पठितवतोः
पठितवत्सु
 
एक
द्वि
बहु
प्रथमा
पठितवत् / पठितवद्
पठितवती
पठितवन्ति
सम्बोधन
पठितवत् / पठितवद्
पठितवती
पठितवन्ति
द्वितीया
पठितवत् / पठितवद्
पठितवती
पठितवन्ति
तृतीया
पठितवता
पठितवद्भ्याम्
पठितवद्भिः
चतुर्थी
पठितवते
पठितवद्भ्याम्
पठितवद्भ्यः
पञ्चमी
पठितवतः
पठितवद्भ्याम्
पठितवद्भ्यः
षष्ठी
पठितवतः
पठितवतोः
पठितवताम्
सप्तमी
पठितवति
पठितवतोः
पठितवत्सु


अन्याः