पटितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पटितव्यः
पटितव्यौ
पटितव्याः
सम्बोधन
पटितव्य
पटितव्यौ
पटितव्याः
द्वितीया
पटितव्यम्
पटितव्यौ
पटितव्यान्
तृतीया
पटितव्येन
पटितव्याभ्याम्
पटितव्यैः
चतुर्थी
पटितव्याय
पटितव्याभ्याम्
पटितव्येभ्यः
पञ्चमी
पटितव्यात् / पटितव्याद्
पटितव्याभ्याम्
पटितव्येभ्यः
षष्ठी
पटितव्यस्य
पटितव्ययोः
पटितव्यानाम्
सप्तमी
पटितव्ये
पटितव्ययोः
पटितव्येषु
 
एक
द्वि
बहु
प्रथमा
पटितव्यः
पटितव्यौ
पटितव्याः
सम्बोधन
पटितव्य
पटितव्यौ
पटितव्याः
द्वितीया
पटितव्यम्
पटितव्यौ
पटितव्यान्
तृतीया
पटितव्येन
पटितव्याभ्याम्
पटितव्यैः
चतुर्थी
पटितव्याय
पटितव्याभ्याम्
पटितव्येभ्यः
पञ्चमी
पटितव्यात् / पटितव्याद्
पटितव्याभ्याम्
पटितव्येभ्यः
षष्ठी
पटितव्यस्य
पटितव्ययोः
पटितव्यानाम्
सप्तमी
पटितव्ये
पटितव्ययोः
पटितव्येषु


अन्याः