पटयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पटयितव्यः
पटयितव्यौ
पटयितव्याः
सम्बोधन
पटयितव्य
पटयितव्यौ
पटयितव्याः
द्वितीया
पटयितव्यम्
पटयितव्यौ
पटयितव्यान्
तृतीया
पटयितव्येन
पटयितव्याभ्याम्
पटयितव्यैः
चतुर्थी
पटयितव्याय
पटयितव्याभ्याम्
पटयितव्येभ्यः
पञ्चमी
पटयितव्यात् / पटयितव्याद्
पटयितव्याभ्याम्
पटयितव्येभ्यः
षष्ठी
पटयितव्यस्य
पटयितव्ययोः
पटयितव्यानाम्
सप्तमी
पटयितव्ये
पटयितव्ययोः
पटयितव्येषु
 
एक
द्वि
बहु
प्रथमा
पटयितव्यः
पटयितव्यौ
पटयितव्याः
सम्बोधन
पटयितव्य
पटयितव्यौ
पटयितव्याः
द्वितीया
पटयितव्यम्
पटयितव्यौ
पटयितव्यान्
तृतीया
पटयितव्येन
पटयितव्याभ्याम्
पटयितव्यैः
चतुर्थी
पटयितव्याय
पटयितव्याभ्याम्
पटयितव्येभ्यः
पञ्चमी
पटयितव्यात् / पटयितव्याद्
पटयितव्याभ्याम्
पटयितव्येभ्यः
षष्ठी
पटयितव्यस्य
पटयितव्ययोः
पटयितव्यानाम्
सप्तमी
पटयितव्ये
पटयितव्ययोः
पटयितव्येषु


अन्याः