पञ्चितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पञ्चितव्यः
पञ्चितव्यौ
पञ्चितव्याः
सम्बोधन
पञ्चितव्य
पञ्चितव्यौ
पञ्चितव्याः
द्वितीया
पञ्चितव्यम्
पञ्चितव्यौ
पञ्चितव्यान्
तृतीया
पञ्चितव्येन
पञ्चितव्याभ्याम्
पञ्चितव्यैः
चतुर्थी
पञ्चितव्याय
पञ्चितव्याभ्याम्
पञ्चितव्येभ्यः
पञ्चमी
पञ्चितव्यात् / पञ्चितव्याद्
पञ्चितव्याभ्याम्
पञ्चितव्येभ्यः
षष्ठी
पञ्चितव्यस्य
पञ्चितव्ययोः
पञ्चितव्यानाम्
सप्तमी
पञ्चितव्ये
पञ्चितव्ययोः
पञ्चितव्येषु
 
एक
द्वि
बहु
प्रथमा
पञ्चितव्यः
पञ्चितव्यौ
पञ्चितव्याः
सम्बोधन
पञ्चितव्य
पञ्चितव्यौ
पञ्चितव्याः
द्वितीया
पञ्चितव्यम्
पञ्चितव्यौ
पञ्चितव्यान्
तृतीया
पञ्चितव्येन
पञ्चितव्याभ्याम्
पञ्चितव्यैः
चतुर्थी
पञ्चितव्याय
पञ्चितव्याभ्याम्
पञ्चितव्येभ्यः
पञ्चमी
पञ्चितव्यात् / पञ्चितव्याद्
पञ्चितव्याभ्याम्
पञ्चितव्येभ्यः
षष्ठी
पञ्चितव्यस्य
पञ्चितव्ययोः
पञ्चितव्यानाम्
सप्तमी
पञ्चितव्ये
पञ्चितव्ययोः
पञ्चितव्येषु


अन्याः