पञ्चयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पञ्चयितव्यः
पञ्चयितव्यौ
पञ्चयितव्याः
सम्बोधन
पञ्चयितव्य
पञ्चयितव्यौ
पञ्चयितव्याः
द्वितीया
पञ्चयितव्यम्
पञ्चयितव्यौ
पञ्चयितव्यान्
तृतीया
पञ्चयितव्येन
पञ्चयितव्याभ्याम्
पञ्चयितव्यैः
चतुर्थी
पञ्चयितव्याय
पञ्चयितव्याभ्याम्
पञ्चयितव्येभ्यः
पञ्चमी
पञ्चयितव्यात् / पञ्चयितव्याद्
पञ्चयितव्याभ्याम्
पञ्चयितव्येभ्यः
षष्ठी
पञ्चयितव्यस्य
पञ्चयितव्ययोः
पञ्चयितव्यानाम्
सप्तमी
पञ्चयितव्ये
पञ्चयितव्ययोः
पञ्चयितव्येषु
 
एक
द्वि
बहु
प्रथमा
पञ्चयितव्यः
पञ्चयितव्यौ
पञ्चयितव्याः
सम्बोधन
पञ्चयितव्य
पञ्चयितव्यौ
पञ्चयितव्याः
द्वितीया
पञ्चयितव्यम्
पञ्चयितव्यौ
पञ्चयितव्यान्
तृतीया
पञ्चयितव्येन
पञ्चयितव्याभ्याम्
पञ्चयितव्यैः
चतुर्थी
पञ्चयितव्याय
पञ्चयितव्याभ्याम्
पञ्चयितव्येभ्यः
पञ्चमी
पञ्चयितव्यात् / पञ्चयितव्याद्
पञ्चयितव्याभ्याम्
पञ्चयितव्येभ्यः
षष्ठी
पञ्चयितव्यस्य
पञ्चयितव्ययोः
पञ्चयितव्यानाम्
सप्तमी
पञ्चयितव्ये
पञ्चयितव्ययोः
पञ्चयितव्येषु


अन्याः