पञ्चम शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पञ्चमः
पञ्चमौ
पञ्चमाः
सम्बोधन
पञ्चम
पञ्चमौ
पञ्चमाः
द्वितीया
पञ्चमम्
पञ्चमौ
पञ्चमान्
तृतीया
पञ्चमेन
पञ्चमाभ्याम्
पञ्चमैः
चतुर्थी
पञ्चमाय
पञ्चमाभ्याम्
पञ्चमेभ्यः
पञ्चमी
पञ्चमात् / पञ्चमाद्
पञ्चमाभ्याम्
पञ्चमेभ्यः
षष्ठी
पञ्चमस्य
पञ्चमयोः
पञ्चमानाम्
सप्तमी
पञ्चमे
पञ्चमयोः
पञ्चमेषु
 
एक
द्वि
बहु
प्रथमा
पञ्चमः
पञ्चमौ
पञ्चमाः
सम्बोधन
पञ्चम
पञ्चमौ
पञ्चमाः
द्वितीया
पञ्चमम्
पञ्चमौ
पञ्चमान्
तृतीया
पञ्चमेन
पञ्चमाभ्याम्
पञ्चमैः
चतुर्थी
पञ्चमाय
पञ्चमाभ्याम्
पञ्चमेभ्यः
पञ्चमी
पञ्चमात् / पञ्चमाद्
पञ्चमाभ्याम्
पञ्चमेभ्यः
षष्ठी
पञ्चमस्य
पञ्चमयोः
पञ्चमानाम्
सप्तमी
पञ्चमे
पञ्चमयोः
पञ्चमेषु


अन्याः