पचमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पचमानः
पचमानौ
पचमानाः
सम्बोधन
पचमान
पचमानौ
पचमानाः
द्वितीया
पचमानम्
पचमानौ
पचमानान्
तृतीया
पचमानेन
पचमानाभ्याम्
पचमानैः
चतुर्थी
पचमानाय
पचमानाभ्याम्
पचमानेभ्यः
पञ्चमी
पचमानात् / पचमानाद्
पचमानाभ्याम्
पचमानेभ्यः
षष्ठी
पचमानस्य
पचमानयोः
पचमानानाम्
सप्तमी
पचमाने
पचमानयोः
पचमानेषु
 
एक
द्वि
बहु
प्रथमा
पचमानः
पचमानौ
पचमानाः
सम्बोधन
पचमान
पचमानौ
पचमानाः
द्वितीया
पचमानम्
पचमानौ
पचमानान्
तृतीया
पचमानेन
पचमानाभ्याम्
पचमानैः
चतुर्थी
पचमानाय
पचमानाभ्याम्
पचमानेभ्यः
पञ्चमी
पचमानात् / पचमानाद्
पचमानाभ्याम्
पचमानेभ्यः
षष्ठी
पचमानस्य
पचमानयोः
पचमानानाम्
सप्तमी
पचमाने
पचमानयोः
पचमानेषु


अन्याः