पचनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पचनीयः
पचनीयौ
पचनीयाः
सम्बोधन
पचनीय
पचनीयौ
पचनीयाः
द्वितीया
पचनीयम्
पचनीयौ
पचनीयान्
तृतीया
पचनीयेन
पचनीयाभ्याम्
पचनीयैः
चतुर्थी
पचनीयाय
पचनीयाभ्याम्
पचनीयेभ्यः
पञ्चमी
पचनीयात् / पचनीयाद्
पचनीयाभ्याम्
पचनीयेभ्यः
षष्ठी
पचनीयस्य
पचनीययोः
पचनीयानाम्
सप्तमी
पचनीये
पचनीययोः
पचनीयेषु
 
एक
द्वि
बहु
प्रथमा
पचनीयः
पचनीयौ
पचनीयाः
सम्बोधन
पचनीय
पचनीयौ
पचनीयाः
द्वितीया
पचनीयम्
पचनीयौ
पचनीयान्
तृतीया
पचनीयेन
पचनीयाभ्याम्
पचनीयैः
चतुर्थी
पचनीयाय
पचनीयाभ्याम्
पचनीयेभ्यः
पञ्चमी
पचनीयात् / पचनीयाद्
पचनीयाभ्याम्
पचनीयेभ्यः
षष्ठी
पचनीयस्य
पचनीययोः
पचनीयानाम्
सप्तमी
पचनीये
पचनीययोः
पचनीयेषु


अन्याः