पक्षितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पक्षितव्यः
पक्षितव्यौ
पक्षितव्याः
सम्बोधन
पक्षितव्य
पक्षितव्यौ
पक्षितव्याः
द्वितीया
पक्षितव्यम्
पक्षितव्यौ
पक्षितव्यान्
तृतीया
पक्षितव्येन
पक्षितव्याभ्याम्
पक्षितव्यैः
चतुर्थी
पक्षितव्याय
पक्षितव्याभ्याम्
पक्षितव्येभ्यः
पञ्चमी
पक्षितव्यात् / पक्षितव्याद्
पक्षितव्याभ्याम्
पक्षितव्येभ्यः
षष्ठी
पक्षितव्यस्य
पक्षितव्ययोः
पक्षितव्यानाम्
सप्तमी
पक्षितव्ये
पक्षितव्ययोः
पक्षितव्येषु
 
एक
द्वि
बहु
प्रथमा
पक्षितव्यः
पक्षितव्यौ
पक्षितव्याः
सम्बोधन
पक्षितव्य
पक्षितव्यौ
पक्षितव्याः
द्वितीया
पक्षितव्यम्
पक्षितव्यौ
पक्षितव्यान्
तृतीया
पक्षितव्येन
पक्षितव्याभ्याम्
पक्षितव्यैः
चतुर्थी
पक्षितव्याय
पक्षितव्याभ्याम्
पक्षितव्येभ्यः
पञ्चमी
पक्षितव्यात् / पक्षितव्याद्
पक्षितव्याभ्याम्
पक्षितव्येभ्यः
षष्ठी
पक्षितव्यस्य
पक्षितव्ययोः
पक्षितव्यानाम्
सप्तमी
पक्षितव्ये
पक्षितव्ययोः
पक्षितव्येषु


अन्याः