पक्तव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पक्तव्यः
पक्तव्यौ
पक्तव्याः
सम्बोधन
पक्तव्य
पक्तव्यौ
पक्तव्याः
द्वितीया
पक्तव्यम्
पक्तव्यौ
पक्तव्यान्
तृतीया
पक्तव्येन
पक्तव्याभ्याम्
पक्तव्यैः
चतुर्थी
पक्तव्याय
पक्तव्याभ्याम्
पक्तव्येभ्यः
पञ्चमी
पक्तव्यात् / पक्तव्याद्
पक्तव्याभ्याम्
पक्तव्येभ्यः
षष्ठी
पक्तव्यस्य
पक्तव्ययोः
पक्तव्यानाम्
सप्तमी
पक्तव्ये
पक्तव्ययोः
पक्तव्येषु
 
एक
द्वि
बहु
प्रथमा
पक्तव्यः
पक्तव्यौ
पक्तव्याः
सम्बोधन
पक्तव्य
पक्तव्यौ
पक्तव्याः
द्वितीया
पक्तव्यम्
पक्तव्यौ
पक्तव्यान्
तृतीया
पक्तव्येन
पक्तव्याभ्याम्
पक्तव्यैः
चतुर्थी
पक्तव्याय
पक्तव्याभ्याम्
पक्तव्येभ्यः
पञ्चमी
पक्तव्यात् / पक्तव्याद्
पक्तव्याभ्याम्
पक्तव्येभ्यः
षष्ठी
पक्तव्यस्य
पक्तव्ययोः
पक्तव्यानाम्
सप्तमी
पक्तव्ये
पक्तव्ययोः
पक्तव्येषु


अन्याः