पंसितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पंसितव्यः
पंसितव्यौ
पंसितव्याः
सम्बोधन
पंसितव्य
पंसितव्यौ
पंसितव्याः
द्वितीया
पंसितव्यम्
पंसितव्यौ
पंसितव्यान्
तृतीया
पंसितव्येन
पंसितव्याभ्याम्
पंसितव्यैः
चतुर्थी
पंसितव्याय
पंसितव्याभ्याम्
पंसितव्येभ्यः
पञ्चमी
पंसितव्यात् / पंसितव्याद्
पंसितव्याभ्याम्
पंसितव्येभ्यः
षष्ठी
पंसितव्यस्य
पंसितव्ययोः
पंसितव्यानाम्
सप्तमी
पंसितव्ये
पंसितव्ययोः
पंसितव्येषु
 
एक
द्वि
बहु
प्रथमा
पंसितव्यः
पंसितव्यौ
पंसितव्याः
सम्बोधन
पंसितव्य
पंसितव्यौ
पंसितव्याः
द्वितीया
पंसितव्यम्
पंसितव्यौ
पंसितव्यान्
तृतीया
पंसितव्येन
पंसितव्याभ्याम्
पंसितव्यैः
चतुर्थी
पंसितव्याय
पंसितव्याभ्याम्
पंसितव्येभ्यः
पञ्चमी
पंसितव्यात् / पंसितव्याद्
पंसितव्याभ्याम्
पंसितव्येभ्यः
षष्ठी
पंसितव्यस्य
पंसितव्ययोः
पंसितव्यानाम्
सप्तमी
पंसितव्ये
पंसितव्ययोः
पंसितव्येषु


अन्याः