पंसयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पंसयितव्यः
पंसयितव्यौ
पंसयितव्याः
सम्बोधन
पंसयितव्य
पंसयितव्यौ
पंसयितव्याः
द्वितीया
पंसयितव्यम्
पंसयितव्यौ
पंसयितव्यान्
तृतीया
पंसयितव्येन
पंसयितव्याभ्याम्
पंसयितव्यैः
चतुर्थी
पंसयितव्याय
पंसयितव्याभ्याम्
पंसयितव्येभ्यः
पञ्चमी
पंसयितव्यात् / पंसयितव्याद्
पंसयितव्याभ्याम्
पंसयितव्येभ्यः
षष्ठी
पंसयितव्यस्य
पंसयितव्ययोः
पंसयितव्यानाम्
सप्तमी
पंसयितव्ये
पंसयितव्ययोः
पंसयितव्येषु
 
एक
द्वि
बहु
प्रथमा
पंसयितव्यः
पंसयितव्यौ
पंसयितव्याः
सम्बोधन
पंसयितव्य
पंसयितव्यौ
पंसयितव्याः
द्वितीया
पंसयितव्यम्
पंसयितव्यौ
पंसयितव्यान्
तृतीया
पंसयितव्येन
पंसयितव्याभ्याम्
पंसयितव्यैः
चतुर्थी
पंसयितव्याय
पंसयितव्याभ्याम्
पंसयितव्येभ्यः
पञ्चमी
पंसयितव्यात् / पंसयितव्याद्
पंसयितव्याभ्याम्
पंसयितव्येभ्यः
षष्ठी
पंसयितव्यस्य
पंसयितव्ययोः
पंसयितव्यानाम्
सप्तमी
पंसयितव्ये
पंसयितव्ययोः
पंसयितव्येषु


अन्याः