पंसनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पंसनीयः
पंसनीयौ
पंसनीयाः
सम्बोधन
पंसनीय
पंसनीयौ
पंसनीयाः
द्वितीया
पंसनीयम्
पंसनीयौ
पंसनीयान्
तृतीया
पंसनीयेन
पंसनीयाभ्याम्
पंसनीयैः
चतुर्थी
पंसनीयाय
पंसनीयाभ्याम्
पंसनीयेभ्यः
पञ्चमी
पंसनीयात् / पंसनीयाद्
पंसनीयाभ्याम्
पंसनीयेभ्यः
षष्ठी
पंसनीयस्य
पंसनीययोः
पंसनीयानाम्
सप्तमी
पंसनीये
पंसनीययोः
पंसनीयेषु
 
एक
द्वि
बहु
प्रथमा
पंसनीयः
पंसनीयौ
पंसनीयाः
सम्बोधन
पंसनीय
पंसनीयौ
पंसनीयाः
द्वितीया
पंसनीयम्
पंसनीयौ
पंसनीयान्
तृतीया
पंसनीयेन
पंसनीयाभ्याम्
पंसनीयैः
चतुर्थी
पंसनीयाय
पंसनीयाभ्याम्
पंसनीयेभ्यः
पञ्चमी
पंसनीयात् / पंसनीयाद्
पंसनीयाभ्याम्
पंसनीयेभ्यः
षष्ठी
पंसनीयस्य
पंसनीययोः
पंसनीयानाम्
सप्तमी
पंसनीये
पंसनीययोः
पंसनीयेषु


अन्याः