न्यास शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
न्यासः
न्यासौ
न्यासाः
सम्बोधन
न्यास
न्यासौ
न्यासाः
द्वितीया
न्यासम्
न्यासौ
न्यासान्
तृतीया
न्यासेन
न्यासाभ्याम्
न्यासैः
चतुर्थी
न्यासाय
न्यासाभ्याम्
न्यासेभ्यः
पञ्चमी
न्यासात् / न्यासाद्
न्यासाभ्याम्
न्यासेभ्यः
षष्ठी
न्यासस्य
न्यासयोः
न्यासानाम्
सप्तमी
न्यासे
न्यासयोः
न्यासेषु
 
एक
द्वि
बहु
प्रथमा
न्यासः
न्यासौ
न्यासाः
सम्बोधन
न्यास
न्यासौ
न्यासाः
द्वितीया
न्यासम्
न्यासौ
न्यासान्
तृतीया
न्यासेन
न्यासाभ्याम्
न्यासैः
चतुर्थी
न्यासाय
न्यासाभ्याम्
न्यासेभ्यः
पञ्चमी
न्यासात् / न्यासाद्
न्यासाभ्याम्
न्यासेभ्यः
षष्ठी
न्यासस्य
न्यासयोः
न्यासानाम्
सप्तमी
न्यासे
न्यासयोः
न्यासेषु