न्याय्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
न्याय्यः
न्याय्यौ
न्याय्याः
सम्बोधन
न्याय्य
न्याय्यौ
न्याय्याः
द्वितीया
न्याय्यम्
न्याय्यौ
न्याय्यान्
तृतीया
न्याय्येन
न्याय्याभ्याम्
न्याय्यैः
चतुर्थी
न्याय्याय
न्याय्याभ्याम्
न्याय्येभ्यः
पञ्चमी
न्याय्यात् / न्याय्याद्
न्याय्याभ्याम्
न्याय्येभ्यः
षष्ठी
न्याय्यस्य
न्याय्ययोः
न्याय्यानाम्
सप्तमी
न्याय्ये
न्याय्ययोः
न्याय्येषु
 
एक
द्वि
बहु
प्रथमा
न्याय्यः
न्याय्यौ
न्याय्याः
सम्बोधन
न्याय्य
न्याय्यौ
न्याय्याः
द्वितीया
न्याय्यम्
न्याय्यौ
न्याय्यान्
तृतीया
न्याय्येन
न्याय्याभ्याम्
न्याय्यैः
चतुर्थी
न्याय्याय
न्याय्याभ्याम्
न्याय्येभ्यः
पञ्चमी
न्याय्यात् / न्याय्याद्
न्याय्याभ्याम्
न्याय्येभ्यः
षष्ठी
न्याय्यस्य
न्याय्ययोः
न्याय्यानाम्
सप्तमी
न्याय्ये
न्याय्ययोः
न्याय्येषु


अन्याः