नौपुरिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नौपुरिकः
नौपुरिकौ
नौपुरिकाः
सम्बोधन
नौपुरिक
नौपुरिकौ
नौपुरिकाः
द्वितीया
नौपुरिकम्
नौपुरिकौ
नौपुरिकान्
तृतीया
नौपुरिकेण
नौपुरिकाभ्याम्
नौपुरिकैः
चतुर्थी
नौपुरिकाय
नौपुरिकाभ्याम्
नौपुरिकेभ्यः
पञ्चमी
नौपुरिकात् / नौपुरिकाद्
नौपुरिकाभ्याम्
नौपुरिकेभ्यः
षष्ठी
नौपुरिकस्य
नौपुरिकयोः
नौपुरिकाणाम्
सप्तमी
नौपुरिके
नौपुरिकयोः
नौपुरिकेषु
 
एक
द्वि
बहु
प्रथमा
नौपुरिकः
नौपुरिकौ
नौपुरिकाः
सम्बोधन
नौपुरिक
नौपुरिकौ
नौपुरिकाः
द्वितीया
नौपुरिकम्
नौपुरिकौ
नौपुरिकान्
तृतीया
नौपुरिकेण
नौपुरिकाभ्याम्
नौपुरिकैः
चतुर्थी
नौपुरिकाय
नौपुरिकाभ्याम्
नौपुरिकेभ्यः
पञ्चमी
नौपुरिकात् / नौपुरिकाद्
नौपुरिकाभ्याम्
नौपुरिकेभ्यः
षष्ठी
नौपुरिकस्य
नौपुरिकयोः
नौपुरिकाणाम्
सप्तमी
नौपुरिके
नौपुरिकयोः
नौपुरिकेषु


अन्याः