नोदनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नोदनीयः
नोदनीयौ
नोदनीयाः
सम्बोधन
नोदनीय
नोदनीयौ
नोदनीयाः
द्वितीया
नोदनीयम्
नोदनीयौ
नोदनीयान्
तृतीया
नोदनीयेन
नोदनीयाभ्याम्
नोदनीयैः
चतुर्थी
नोदनीयाय
नोदनीयाभ्याम्
नोदनीयेभ्यः
पञ्चमी
नोदनीयात् / नोदनीयाद्
नोदनीयाभ्याम्
नोदनीयेभ्यः
षष्ठी
नोदनीयस्य
नोदनीययोः
नोदनीयानाम्
सप्तमी
नोदनीये
नोदनीययोः
नोदनीयेषु
 
एक
द्वि
बहु
प्रथमा
नोदनीयः
नोदनीयौ
नोदनीयाः
सम्बोधन
नोदनीय
नोदनीयौ
नोदनीयाः
द्वितीया
नोदनीयम्
नोदनीयौ
नोदनीयान्
तृतीया
नोदनीयेन
नोदनीयाभ्याम्
नोदनीयैः
चतुर्थी
नोदनीयाय
नोदनीयाभ्याम्
नोदनीयेभ्यः
पञ्चमी
नोदनीयात् / नोदनीयाद्
नोदनीयाभ्याम्
नोदनीयेभ्यः
षष्ठी
नोदनीयस्य
नोदनीययोः
नोदनीयानाम्
सप्तमी
नोदनीये
नोदनीययोः
नोदनीयेषु


अन्याः