नोत्तव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नोत्तव्यः
नोत्तव्यौ
नोत्तव्याः
सम्बोधन
नोत्तव्य
नोत्तव्यौ
नोत्तव्याः
द्वितीया
नोत्तव्यम्
नोत्तव्यौ
नोत्तव्यान्
तृतीया
नोत्तव्येन
नोत्तव्याभ्याम्
नोत्तव्यैः
चतुर्थी
नोत्तव्याय
नोत्तव्याभ्याम्
नोत्तव्येभ्यः
पञ्चमी
नोत्तव्यात् / नोत्तव्याद्
नोत्तव्याभ्याम्
नोत्तव्येभ्यः
षष्ठी
नोत्तव्यस्य
नोत्तव्ययोः
नोत्तव्यानाम्
सप्तमी
नोत्तव्ये
नोत्तव्ययोः
नोत्तव्येषु
 
एक
द्वि
बहु
प्रथमा
नोत्तव्यः
नोत्तव्यौ
नोत्तव्याः
सम्बोधन
नोत्तव्य
नोत्तव्यौ
नोत्तव्याः
द्वितीया
नोत्तव्यम्
नोत्तव्यौ
नोत्तव्यान्
तृतीया
नोत्तव्येन
नोत्तव्याभ्याम्
नोत्तव्यैः
चतुर्थी
नोत्तव्याय
नोत्तव्याभ्याम्
नोत्तव्येभ्यः
पञ्चमी
नोत्तव्यात् / नोत्तव्याद्
नोत्तव्याभ्याम्
नोत्तव्येभ्यः
षष्ठी
नोत्तव्यस्य
नोत्तव्ययोः
नोत्तव्यानाम्
सप्तमी
नोत्तव्ये
नोत्तव्ययोः
नोत्तव्येषु


अन्याः