नैष्किक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नैष्किकः
नैष्किकौ
नैष्किकाः
सम्बोधन
नैष्किक
नैष्किकौ
नैष्किकाः
द्वितीया
नैष्किकम्
नैष्किकौ
नैष्किकान्
तृतीया
नैष्किकेण
नैष्किकाभ्याम्
नैष्किकैः
चतुर्थी
नैष्किकाय
नैष्किकाभ्याम्
नैष्किकेभ्यः
पञ्चमी
नैष्किकात् / नैष्किकाद्
नैष्किकाभ्याम्
नैष्किकेभ्यः
षष्ठी
नैष्किकस्य
नैष्किकयोः
नैष्किकाणाम्
सप्तमी
नैष्किके
नैष्किकयोः
नैष्किकेषु
 
एक
द्वि
बहु
प्रथमा
नैष्किकः
नैष्किकौ
नैष्किकाः
सम्बोधन
नैष्किक
नैष्किकौ
नैष्किकाः
द्वितीया
नैष्किकम्
नैष्किकौ
नैष्किकान्
तृतीया
नैष्किकेण
नैष्किकाभ्याम्
नैष्किकैः
चतुर्थी
नैष्किकाय
नैष्किकाभ्याम्
नैष्किकेभ्यः
पञ्चमी
नैष्किकात् / नैष्किकाद्
नैष्किकाभ्याम्
नैष्किकेभ्यः
षष्ठी
नैष्किकस्य
नैष्किकयोः
नैष्किकाणाम्
सप्तमी
नैष्किके
नैष्किकयोः
नैष्किकेषु


अन्याः