नैष्कशतिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नैष्कशतिकः
नैष्कशतिकौ
नैष्कशतिकाः
सम्बोधन
नैष्कशतिक
नैष्कशतिकौ
नैष्कशतिकाः
द्वितीया
नैष्कशतिकम्
नैष्कशतिकौ
नैष्कशतिकान्
तृतीया
नैष्कशतिकेन
नैष्कशतिकाभ्याम्
नैष्कशतिकैः
चतुर्थी
नैष्कशतिकाय
नैष्कशतिकाभ्याम्
नैष्कशतिकेभ्यः
पञ्चमी
नैष्कशतिकात् / नैष्कशतिकाद्
नैष्कशतिकाभ्याम्
नैष्कशतिकेभ्यः
षष्ठी
नैष्कशतिकस्य
नैष्कशतिकयोः
नैष्कशतिकानाम्
सप्तमी
नैष्कशतिके
नैष्कशतिकयोः
नैष्कशतिकेषु
 
एक
द्वि
बहु
प्रथमा
नैष्कशतिकः
नैष्कशतिकौ
नैष्कशतिकाः
सम्बोधन
नैष्कशतिक
नैष्कशतिकौ
नैष्कशतिकाः
द्वितीया
नैष्कशतिकम्
नैष्कशतिकौ
नैष्कशतिकान्
तृतीया
नैष्कशतिकेन
नैष्कशतिकाभ्याम्
नैष्कशतिकैः
चतुर्थी
नैष्कशतिकाय
नैष्कशतिकाभ्याम्
नैष्कशतिकेभ्यः
पञ्चमी
नैष्कशतिकात् / नैष्कशतिकाद्
नैष्कशतिकाभ्याम्
नैष्कशतिकेभ्यः
षष्ठी
नैष्कशतिकस्य
नैष्कशतिकयोः
नैष्कशतिकानाम्
सप्तमी
नैष्कशतिके
नैष्कशतिकयोः
नैष्कशतिकेषु


अन्याः